The Sanskrit Reader Companion

Show Summary of Solutions

Input: yastu prayuṅkte kuśalaḥ viśeṣe śabdān yathāvat vyavahārakāle so'nantamāpnoti jayam paratra vāgyogavit duṣyati cāpaśabdaiḥ

Sentence: यस्तु प्रयुङ्क्ते कुशलः विशेषे शब्दान् यथावत् व्यवहारकाले सोऽनन्तमाप्नोति जयम् परत्र वाग्योगवित् दुष्यति चापशब्दैः
यः तु प्रयुङ्क्ते कुशलः विशेषे शब्दान् यथावत् व्यवहार काले सोऽनन्तमाप्नोति जयम् परत्र वाक् योग वित् दुष्यति अपशब्दैः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria